C 22-6 Vārāhītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 22/6
Title: Vārāhītantra
Dimensions: 31.9 x 15.3 cm x 138 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 211
Remarks:


Reel No. C 22-6 Inventory No. 85278

Reel No.: C 22/6

Title Vārāhītantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 15.5 cm

Folios 140

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vā. taṃ. and in the lower right-hand margin under the word guruḥ

Place of Deposit Kaisher Library

Accession No. 211

Manuscript Features

On fol. 140 there is a table of contents which folio is microfilmed on exp. 3b–4t.

Folio number 63 appears in two folios. The second one is in fact fol. 64. The following folio numbers are ordered according to the misfoliation.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kāmarūpe mahāpīṭhe ruṇḍamuṇḍopari sthite ||

nānāgaṇasamākīrṇe vicitrayoginīgaṇā ||

yasyā yogya (!) samādāya vāhanaṃ ca pṛthak pṛthak ||

tanmadhye saṃsthitā vīraḥ pracaṇḍasukarāsanaḥ ||

bhāvayukta namaskṛtya papracha (!) guhyakālikā ||

yuktāmṛta kathaṃ nātha sarvatra śreṣṭha kiṃ bhavet ||

kautukaṃ ca samāścaryam apavitrapavitrakaṃ ||

vārāhīsaṃjñayā taṃtraṃ dhyānāgama kathaṃ prabho ||

kiṃcit smaraṇamātreṇa caturvargaprakīrttitā ||

namaskṛtya punaḥ prāha vismayo phullalocanaṃ || || (fol. 1v1–5)

End

devī śrīpaṃcamī mātā ugrarūpā bhayāpahā

krodhena dhyāyate devī japahomārccanaṃ vidhi (!) ||

valipradāne pūjāyā viśeṣārccanabhairavī ||

saptarātraprayogena sarvaśaturvināsinī ||

śāntipuṣṭivasaṃsiddhimohastambhanakāriṇī ||

jambhane (!) māraṇe devī sarvasiddhipradāyanī (!) ||

pūjayed vividhākārā puṣpadhūpādibhis tathā ||

paśubhiḥ madyamāṃsādi naivedyādika (!) saṃdade ||

puṣpāṃjalitrayaṃ datvā daṇḍavat praṇato mataṃ ||

dhyāna (!) japa (!) tathā kṛtvā namaste syai namo namaḥ ||

vārāhī varade devī sundarī rupayauvanī ||

bhaktebhyo varade devī sundarī tvāṃ namostu te ||

mahiṣachāgakurkkuṭā meṣādinaraghāṭakāḥ ||

validānena saṃtuṣṭā saṃgrāme jayadāyanī ||

sundarī kālikā devi vārāhi varadāyanī (!) ||

varadātrī mahākāli mahiṣāsuraghātinī ||

kaumāli pūjayitvā ca aṣṭottaraśataṃ priye ||

pūjayitvā vidhānena devi saṃtoṣam āpnuyāt || || (fol. 138r6–12, exp. 145b)

«Sub-colophons:»

iti śrīvārāhītaṃtre dakṣiṇāmnāyanirvāṇapade mahātirahasyataṃtrāvatāre prathamaḥ paṭalaḥ || 35 || (fol. 3r6–7)

iti vārāhītantre dakṣiṇāmnāye nirvāṇapade siddhāntahomapaddhinirṇayo nāma yoginīnyāsamahāvidyāpaṃcatriṃśapaṭalaḥ || 35 || (fol. 137r10–11)

Colophon

iti vārāhītantre dakṣiṇāmnāye nirvāṇapade pūjāvidhi (!) ṣaṭtriṃśapaṭalaḥ || 36 || vārāhītantra pūrvakhaṇḍasaṃpūrṇaṃ śubham || || vārāhītaṃtrasya graṃthasaṃkhyā 6500 || asya patrā (!) saṃkhyā 140 śrīsadānaṃdanaṃ coyā viyā || (fol. 138r12–13, exp. 145b)

Microfilm Details

Reel No. C 22/6

Date of Filming 18-12-1975

Exposures 147

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r, 63v–64r and 110v–111r

Catalogued by RT

Date 27-02-2007

Bibliography