C 22-6 Vārāhītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 22/6
Title: Vārāhītantra
Dimensions: 31.9 x 15.3 cm x 138 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 211
Remarks:
Reel No. C 22-6 Inventory No. 85278
Reel No.: C 22/6
Title Vārāhītantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 15.5 cm
Folios 140
Lines per Folio 12–13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vā. taṃ. and in the lower right-hand margin under the word guruḥ
Place of Deposit Kaisher Library
Accession No. 211
Manuscript Features
On fol. 140 there is a table of contents which folio is microfilmed on exp. 3b–4t.
Folio number 63 appears in two folios. The second one is in fact fol. 64. The following folio numbers are ordered according to the misfoliation.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kāmarūpe mahāpīṭhe ruṇḍamuṇḍopari sthite ||
nānāgaṇasamākīrṇe vicitrayoginīgaṇā ||
yasyā yogya (!) samādāya vāhanaṃ ca pṛthak pṛthak ||
tanmadhye saṃsthitā vīraḥ pracaṇḍasukarāsanaḥ ||
bhāvayukta namaskṛtya papracha (!) guhyakālikā ||
yuktāmṛta kathaṃ nātha sarvatra śreṣṭha kiṃ bhavet ||
kautukaṃ ca samāścaryam apavitrapavitrakaṃ ||
vārāhīsaṃjñayā taṃtraṃ dhyānāgama kathaṃ prabho ||
kiṃcit smaraṇamātreṇa caturvargaprakīrttitā ||
namaskṛtya punaḥ prāha vismayo phullalocanaṃ || || (fol. 1v1–5)
End
devī śrīpaṃcamī mātā ugrarūpā bhayāpahā
krodhena dhyāyate devī japahomārccanaṃ vidhi (!) ||
valipradāne pūjāyā viśeṣārccanabhairavī ||
saptarātraprayogena sarvaśaturvināsinī ||
śāntipuṣṭivasaṃsiddhimohastambhanakāriṇī ||
jambhane (!) māraṇe devī sarvasiddhipradāyanī (!) ||
pūjayed vividhākārā puṣpadhūpādibhis tathā ||
paśubhiḥ madyamāṃsādi naivedyādika (!) saṃdade ||
puṣpāṃjalitrayaṃ datvā daṇḍavat praṇato mataṃ ||
dhyāna (!) japa (!) tathā kṛtvā namaste syai namo namaḥ ||
vārāhī varade devī sundarī rupayauvanī ||
bhaktebhyo varade devī sundarī tvāṃ namostu te ||
mahiṣachāgakurkkuṭā meṣādinaraghāṭakāḥ ||
validānena saṃtuṣṭā saṃgrāme jayadāyanī ||
sundarī kālikā devi vārāhi varadāyanī (!) ||
varadātrī mahākāli mahiṣāsuraghātinī ||
kaumāli pūjayitvā ca aṣṭottaraśataṃ priye ||
pūjayitvā vidhānena devi saṃtoṣam āpnuyāt || || (fol. 138r6–12, exp. 145b)
«Sub-colophons:»
iti śrīvārāhītaṃtre dakṣiṇāmnāyanirvāṇapade mahātirahasyataṃtrāvatāre prathamaḥ paṭalaḥ || 35 || (fol. 3r6–7)
iti vārāhītantre dakṣiṇāmnāye nirvāṇapade siddhāntahomapaddhinirṇayo nāma yoginīnyāsamahāvidyāpaṃcatriṃśapaṭalaḥ || 35 || (fol. 137r10–11)
Colophon
iti vārāhītantre dakṣiṇāmnāye nirvāṇapade pūjāvidhi (!) ṣaṭtriṃśapaṭalaḥ || 36 || vārāhītantra pūrvakhaṇḍasaṃpūrṇaṃ śubham || || vārāhītaṃtrasya graṃthasaṃkhyā 6500 || asya patrā (!) saṃkhyā 140 śrīsadānaṃdanaṃ coyā viyā || (fol. 138r12–13, exp. 145b)
Microfilm Details
Reel No. C 22/6
Date of Filming 18-12-1975
Exposures 147
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 16v–17r, 63v–64r and 110v–111r
Catalogued by RT
Date 27-02-2007
Bibliography